B 541-40 Bhuvaneśvarīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 541/40
Title: Bhuvaneśvarīstotra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 541-40 Inventory No.: New = 12110

Title Bhuvaneśvarīstotrabhāṣya

Remarks a commentary on the Bhuvaneśvarīstotra

Author Padmanābha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.3 x 13.5 cm

Folios 16

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ṭī. bhu. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

karṇa⟨ḥ⟩svarṇavilolakuṇḍaladharām āpīnavakṣoruhāṃ

mukhāhāravibhūṣaṇāṃ parilasad ddhammillasanmīlikāṃ ||

līlālālitalocanāṃ śaśimukhīm ābaddhakāṃcīsrajaṃ

divyaṃtīṃ bhuvaneśvarī⟨ṃ⟩m anu⟪bhaje⟫[[dinaṃ]] vaṃdāmahe mātaraṃ || 1 ||

atha saṃnamyādimahormimālākulitasya sakalendriyamakarakulāvadurāvagāhasthānavarataprabhūtabhavanmohamahā-bhramarasyasaṃsāravārā[ṃ]nidheḥ prataraṇāya satpotam iva sakalasaṃpadām āspadaṃ yasyāḥ prasādam āsādya caturacturānano pi sargādau nikhilanigamāditāś ca vidyāḥ samakurayāṃ cakāra || (fol. 1v1–4)

End

idānīṃ stotrasyāciṃtyamahimānam āha ||    ||

ko py aciṃtyaprabhāvo sya stotrasya pratyayāvahaḥ ||

śrīśaṃbhor ājñayā sarvāḥ siddhayo smin pratiṣṭhitā[ḥ] || 46 ||    ||

asya stotrasya ko pi aciṃtyaprabhāvaḥ pratyayāvaho varttate pratītijanako bhavatī yataḥ kāraṇāt śrīśaṃbhor ājñayā sarvāḥ aṇimādyāḥ siddhayaḥ asmin pratiṣṭhitāḥ || āropitāḥ || a evāciṃtyamahimastotram ity arthaḥ ||

padmanābhena kavinā vipulā vimalā kṛtā ||

śrīmat pṛthvīdharanute vṛttiḥ sadyuktidīpitā || 47 ||     || (fol. 16r8–16v1)

Colophon

iti śrīpadmanābhaviracitaṃ bhuvaneśvarīstotrabhāṣyaṃ samāptaṃ ||     ||

oṁ aiṁ hrīṁ klīṁ hrīṁ bhuvaneśvaryai namaḥ ||

yo vinduḥ sa pitāmaho harir asau turyyaḥ svaraḥ kīrtyate

yo ra(!)pho<ref name="ftn1">Probably for repho</ref> duritaughamardanakaro devaiḥ sadā gīyate ||

haḥ prāṇaḥ sa paraḥ sa eva bhagavān nādaḥ śivaḥ sarvadā

devī candrakalākalaṃkarahitā māyeti tubhyaṃ namaḥ || 1 ||

...

dayād<ref name="ftn2">probably for deyāt</ref> dayānupavano draviṇāṃbudhārā⟪ṃ⟫m

asminn akiṃcanavihaṃgaśiśau (vidhasye) ||

duḥkarma dharmam apanīyacirāya dūrān

nārāyaṇapraṇayinīnayanāṃbuvāhaḥ || 5 ||     ||

śubham astu || ❁ (fol. 16v1–3 and 7–8)

Microfilm Details

Reel No. B 541/40

Date of Filming 12-11-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-08-2009

Bibliography


<references/>