B 541-40 Bhuvaneśvarīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 541/40
Title: Bhuvaneśvarīstotra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 541-40 Inventory No.: New = 12110
Title Bhuvaneśvarīstotrabhāṣya
Remarks a commentary on the Bhuvaneśvarīstotra
Author Padmanābha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.3 x 13.5 cm
Folios 16
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ṭī. bhu. and in the lower right-hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
karṇa⟨ḥ⟩svarṇavilolakuṇḍaladharām āpīnavakṣoruhāṃ
mukhāhāravibhūṣaṇāṃ parilasad ddhammillasanmīlikāṃ ||
līlālālitalocanāṃ śaśimukhīm ābaddhakāṃcīsrajaṃ
divyaṃtīṃ bhuvaneśvarī⟨ṃ⟩m anu⟪bhaje⟫[[dinaṃ]] vaṃdāmahe mātaraṃ || 1 ||
atha saṃnamyādimahormimālākulitasya sakalendriyamakarakulāvadurāvagāhasthānavarataprabhūtabhavanmohamahā-bhramarasyasaṃsāravārā[ṃ]nidheḥ prataraṇāya satpotam iva sakalasaṃpadām āspadaṃ yasyāḥ prasādam āsādya caturacturānano pi sargādau nikhilanigamāditāś ca vidyāḥ samakurayāṃ cakāra || (fol. 1v1–4)
End
idānīṃ stotrasyāciṃtyamahimānam āha || ||
ko py aciṃtyaprabhāvo sya stotrasya pratyayāvahaḥ ||
śrīśaṃbhor ājñayā sarvāḥ siddhayo smin pratiṣṭhitā[ḥ] || 46 || ||
asya stotrasya ko pi aciṃtyaprabhāvaḥ pratyayāvaho varttate pratītijanako bhavatī yataḥ kāraṇāt śrīśaṃbhor ājñayā sarvāḥ aṇimādyāḥ siddhayaḥ asmin pratiṣṭhitāḥ || āropitāḥ || a evāciṃtyamahimastotram ity arthaḥ ||
padmanābhena kavinā vipulā vimalā kṛtā ||
śrīmat pṛthvīdharanute vṛttiḥ sadyuktidīpitā || 47 || || (fol. 16r8–16v1)
Colophon
iti śrīpadmanābhaviracitaṃ bhuvaneśvarīstotrabhāṣyaṃ samāptaṃ || ||
oṁ aiṁ hrīṁ klīṁ hrīṁ bhuvaneśvaryai namaḥ ||
yo vinduḥ sa pitāmaho harir asau turyyaḥ svaraḥ kīrtyate
yo ra(!)pho<ref name="ftn1">Probably for repho</ref> duritaughamardanakaro devaiḥ sadā gīyate ||
haḥ prāṇaḥ sa paraḥ sa eva bhagavān nādaḥ śivaḥ sarvadā
devī candrakalākalaṃkarahitā māyeti tubhyaṃ namaḥ || 1 ||
...
dayād<ref name="ftn2">probably for deyāt</ref> dayānupavano draviṇāṃbudhārā⟪ṃ⟫m
asminn akiṃcanavihaṃgaśiśau (vidhasye) ||
duḥkarma dharmam apanīyacirāya dūrān
nārāyaṇapraṇayinīnayanāṃbuvāhaḥ || 5 || ||
śubham astu || ❁ (fol. 16v1–3 and 7–8)
Microfilm Details
Reel No. B 541/40
Date of Filming 12-11-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-08-2009
Bibliography
<references/>